Entree Sanskrit Meaning
महाद्वारम्
Definition
भवनादीनां प्रमुखं द्वारम्।
कस्मिन् अपि कार्ये परिवर्तनार्थे किमपि करणस्य कथनस्य वा क्रिया।
सः स्वामिभावः यस्य आधारेण किमपि वस्तु स्वस्य समीपे स्थापयितुम् अथवा तस्य वस्तुनः अन्यस्मात् याचनं शक्यते।
Example
एतद् अस्य दुर्गस्य महाद्वारम् अस्ति।
सः मम कार्ये हस्तक्षेपं करोति।
सीतायाः अपि अस्यां सम्पत्तौ अधिकारः अस्ति।
Inkiness in SanskritLate in SanskritIn A Flash in SanskritNipple in SanskritFolktale in SanskritPreeminence in SanskritHearing Loss in SanskritCutting in SanskritGlow in SanskritLiver in SanskritBasket in SanskritQuiet in SanskritThought in SanskritBrilliancy in SanskritEfflorescent in SanskritOrnamented in SanskritEye in SanskritDangerous in SanskritWithdraw in SanskritPuffed in Sanskrit