Entrepreneurial Sanskrit Meaning
उद्यमशील, उद्यमिन्, उद्योगिन्, प्रयत्नशील
Definition
यः प्रयतति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
बलेन सह।
यः व्यथते।
यः परिश्रमान् करोति।
सामान्यात् उन्नतः।
यः उद्योगं करोति।
यः परिश्रमं करोति।
यः किमपि उद्योगं करोति ।
Example
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
वृक्षाणां रक्षणं कर्तव्यम्।
व्यथितः एव जानाति परदुःखम्।
उद्यमशीलः नित्यं सफलो भवति।
बालकः तीव्रेण स्वर
Objection in SanskritSatisfaction in SanskritScene in SanskritSublimate in SanskritWell-favoured in SanskritFlea-bitten in SanskritFull Phase Of The Moon in SanskritDifferent in SanskritBreeding in SanskritNourishing in SanskritGreatness in SanskritAddiction in SanskritHero in SanskritPursue in SanskritPercussive Instrument in SanskritChronicle in SanskritCast in SanskritHorseback Rider in SanskritUnacceptable in SanskritMember in Sanskrit