Entry Sanskrit Meaning
महाद्वारम्
Definition
भवनादीनां प्रमुखं द्वारम्।
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
Example
एतद् अस्य दुर्गस्य महाद्वारम् अस्ति।
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
अत्र बहिस्थानां जनानां कृते प्रवेशः प्रतिषिद्धः।
Cult in SanskritChildhood in SanskritAzadirachta Indica in SanskritPickax in SanskritIncompetent Person in SanskritKnitting in SanskritBeauty in SanskritProvoke in SanskritPromise in SanskritInvent in SanskritGautama Buddha in SanskritInk in SanskritElettaria Cardamomum in SanskritIntroverted in SanskritSpeech Communication in SanskritNinety-six in SanskritAbsorbed in SanskritSparge in SanskritStarry in SanskritSwash in Sanskrit