Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Envelope Sanskrit Meaning

आवरणम्, आवेष्टनम्, कोशः, निवेष्टः, वेष्टनम्, सम्पुटकम्

Definition

फलादीनाम् आवरणम्।
पद्मबीजम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
दम्भयुक्तम् आचरणम्।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रम

Example

गौः कदलीफलस्य त्वचम् अत्ति।
जनाः वराटकम् अदन्ति।
छादनात् वस्तूनां रक्षणं भवति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
आवरणेन वस्तुनः रक्षणं भवति।
हिन्दीभाषायां शब्दकोशानां