Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Envious Sanskrit Meaning

असहन, असूयक, ईर्ष्यक, ईर्ष्यालु

Definition

यस्य कोपः स्वभावतः अधिकः।
येन सह शत्रुता वर्तते।
यः ईर्ष्यां करोति।
यः विजयम् आकाङ्क्षति।
सः नपुंसकः यस्य कामवासना कस्यचित् सम्भोगं दृष्ट्वा एव उत्तेजिता भवति।

Example

क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
रोहनः ईर्ष्यालुः पुरुषः अस्ति।
विजिगीषुः राजा युद्धे जयम् आप्नोत्।
ईर्ष्यकः प्रतिदिनं कामोत्तेजकान् चित्रपटान् पश्यति।