Environment Sanskrit Meaning
पर्यावरणम्
Definition
कया अपि घटनया केन अपि कार्येण वा सम्बद्धा वास्तविकी तथा च तर्कसङ्गता अवस्था।
परितः वातावरणम्।
पृथिव्यां परितः वर्तमानः वायुः।
Example
साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
इदानीं विद्यालयेषु छात्रान् पर्यावरणस्य विषये अपि बोधः क्रियते।
वायुमण्डलम् दूषितं न भवेत् इति हेतोः अस्माभिः वायुमण्डलं रक्षितव्यम्।
Digestible in SanskritAppraise in SanskritTest in SanskritRhinoceros in SanskritRedolent in SanskritRed-hot in SanskritCrawler in SanskritCreate in SanskritRumour in SanskritAim in SanskritExuberate in SanskritSplendour in SanskritOwl in SanskritOctagon in SanskritSavvy in SanskritImperforate in SanskritHumble in SanskritHumiliated in SanskritOtiose in SanskritSeldom in Sanskrit