Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Envy Sanskrit Meaning

अभिसंज्वर्, ईर्ष्य्, स्पृह्

Definition

परोत्कर्षासहिष्णुता।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
अन्यस्य उपलब्धिं दृष्ट्वा मात्सर्योपजनितः असूयानुकूलः मनोव्यापारः।
परेषु गुणेषु दोषाविष्करणस्य स्वभावः।
साहित्यस्य कश्चन सञ्चारीभावस्य प्रकारः यस्मिन् कस्यचिदपि सुखं न सह्यते अपि च तस्मै दुःखप्रदानस्य विचारः मनसि आयाति ।

Example

मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
मम क्रोधः शाम्यति।
रामस्य उत्कर्षं दृष्ट्वा श्यामः ईर्ष्यति।
असूया मनुष्ये स्थितः दुर्गुणः अस्ति।
कवेः अस्यां पङ्क्तौ असूयायाः स्पष्टं निदर्शनं दृश्यते ।