Envy Sanskrit Meaning
अभिसंज्वर्, ईर्ष्य्, स्पृह्
Definition
परोत्कर्षासहिष्णुता।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
अन्यस्य उपलब्धिं दृष्ट्वा मात्सर्योपजनितः असूयानुकूलः मनोव्यापारः।
परेषु गुणेषु दोषाविष्करणस्य स्वभावः।
साहित्यस्य कश्चन सञ्चारीभावस्य प्रकारः यस्मिन् कस्यचिदपि सुखं न सह्यते अपि च तस्मै दुःखप्रदानस्य विचारः मनसि आयाति ।
Example
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
मम क्रोधः शाम्यति।
रामस्य उत्कर्षं दृष्ट्वा श्यामः ईर्ष्यति।
असूया मनुष्ये स्थितः दुर्गुणः अस्ति।
कवेः अस्यां पङ्क्तौ असूयायाः स्पष्टं निदर्शनं दृश्यते ।
Lord's Day in SanskritEnvelope in SanskritFeverishness in Sanskrit7 in SanskritAforesaid in SanskritRoofless in SanskritForehead in SanskritScoundrel in SanskritGhee in SanskritBlackguard in SanskritThatch in SanskritSeventy-eight in SanskritGet Back in SanskritBloom in SanskritHealthy in SanskritIgnore in SanskritProvoke in SanskritGoodness in SanskritPlant in SanskritGautama in Sanskrit