Epic Sanskrit Meaning
महाकाव्यम्
Definition
भविष्यत्कालीनः।
साहित्यशास्त्रानुसारं सर्गबन्धं काव्यं यत्र प्रायः सर्वेषां रसाणाम् आविष्कारः अस्ति तथापि शृङ्गाररसस्य वीररसस्य वा प्राधान्यं कल्पितं तत् च ऋतूणाम् उत्सवानां च वर्णनेन युक्तं भवितुम् अर्हति।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
Example
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
रामायणं महाकाव्यम् अस्ति।
ताजमहल इति एकं भव्यं भवनम् अस्ति।
भव्यः श्लिष्टस्य सहोदरः आसीत्।
Encampment in SanskritDeeply in SanskritTummy in SanskritImitate in SanskritCyclopedia in SanskritSeldom in SanskritSituated in SanskritDemarcation in SanskritImpairment in SanskritGuide in SanskritUnappetizing in SanskritConflagrate in SanskritField Of Battle in SanskritOsculate in SanskritRob in SanskritMaster in SanskritRoof in SanskritDust Devil in SanskritLiquor in SanskritIndian Buffalo in Sanskrit