Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Epilepsy Sanskrit Meaning

अपस्मारः, प्रतानः, भूतविक्रिया, भ्रामरम्, मृगी, लालाधः

Definition

स्त्रीत्वविशिष्टः मृगः।
चित्तस्य उत्तेजिता अवस्था।
रोगविशेषः- अङ्गविकृतिः यस्यां रोगी सहसा एव उन्मूर्छति।
रोगस्य पुनरावृत्तिः।
मृतात्मनि ग्रस्ते उद्भूता पीडा।
कश्यपपुत्री या क्रोधवशायाः गर्भात् उत्पन्ना।

Example

शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमाना मृगी।
अहम् आवेगे किमपि अजल्पम्।
अपस्मारः असाध्यः रोगः नास्ति।
यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।
प्रेतबाधाम् अपनेतुं मान्त्रिकः आहूतः।
मृग्याः प्रत्येकस्मिन् चरणे रगणः भवति।
मृग्याः विवाहः पुलहमुनिना सह जातः।