Epilog Sanskrit Meaning
उपसंहारः
Definition
समापनस्य क्रिया।
कस्यापि पुस्तकस्य अन्तिमं प्रकरणं यस्मिन् तस्य पुस्तकस्य उद्देश्यः संक्षेपेण लिख्यते।
कस्यापि वृतान्तस्य कथनस्य वा अन्तिमं चरणम् येन तद्विषये सर्वं ज्ञायते।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
उपसंहारं पठित्वा एव मया ज्ञायते यत् इयं कथा किदृशी अस्ति।
अस्य पुस्तकस्य अन्तं पठित्वा एव कोऽपि निष्कर्षः शक्यः।
Toothsome in SanskritRecognise in SanskritMale Monarch in SanskritFloor in SanskritHearing Loss in SanskritBile in SanskritAdminister in SanskritGenus Lotus in SanskritAuthoritatively in SanskritEmbellishment in SanskritStubbornness in SanskritBluster in SanskritUttered in SanskritHerb in SanskritCarefully in SanskritBarbellate in SanskritRex in SanskritDistill in SanskritSpareness in SanskritShoes in Sanskrit