Epilogue Sanskrit Meaning
उपसंहारः
Definition
समापनस्य क्रिया।
कस्यापि पुस्तकस्य अन्तिमं प्रकरणं यस्मिन् तस्य पुस्तकस्य उद्देश्यः संक्षेपेण लिख्यते।
कस्यापि वृतान्तस्य कथनस्य वा अन्तिमं चरणम् येन तद्विषये सर्वं ज्ञायते।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
उपसंहारं पठित्वा एव मया ज्ञायते यत् इयं कथा किदृशी अस्ति।
अस्य पुस्तकस्य अन्तं पठित्वा एव कोऽपि निष्कर्षः शक्यः।
Th in SanskritBeneath in SanskritFeed in SanskritObscene in SanskritThought Process in SanskritFaker in SanskritEntreatingly in SanskritTrespass in SanskritService in SanskritVerdant in SanskritCaltrop in SanskritInception in SanskritInane in SanskritExemplary in SanskritVacillation in SanskritVitriol in SanskritFly in SanskritTraveller in SanskritHalberd in SanskritNescient in Sanskrit