Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Epilogue Sanskrit Meaning

उपसंहारः

Definition

समापनस्य क्रिया।
कस्यापि पुस्तकस्य अन्तिमं प्रकरणं यस्मिन् तस्य पुस्तकस्य उद्देश्यः संक्षेपेण लिख्यते।
कस्यापि वृतान्तस्य कथनस्य वा अन्तिमं चरणम् येन तद्विषये सर्वं ज्ञायते।

Example

महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
उपसंहारं पठित्वा एव मया ज्ञायते यत् इयं कथा किदृशी अस्ति।
अस्य पुस्तकस्य अन्तं पठित्वा एव कोऽपि निष्कर्षः शक्यः।