Epithet Sanskrit Meaning
अपभाषणम्, गालिः
Definition
कुत्सितं वचनम्।
यद् यथार्थं नास्ति।
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
यद् कथनीयं नास्ति।
कस्यचित् भावनातिरेकात् आगता अनिष्टा उक्तिः।
भारतस्य उत्तरस्यां दिशि विवाहादिमङ्गलप्रसङ्गे स्त्रीभिः गीयमानं गीतं यस्मिन् व्यङ्ग्योक्तिः अस्ति।
तत् पदं यत् नाम्नः विशेषतां सूचयति।
दुष्टं वचनम्।
कस्मादपि कार्या
Example
कुवचनस्य प्रयोगं न कर्तव्यम्।
निरर्थकं मा वद।
मम केचित् अनुभवाः अवाच्याः।
गौतमस्य शापात् अहल्या शिला अभवत्।
वरस्य प्रातराशसमये स्त्रियः सीठनाकाव्यम् अगायन्त।
सुन्दरी बालिका इत्यस्मिन् वाक्ये सुन्दरी इदं पदं बालिका इत्यस्य पदस्य विशेषतां सूचयति अतः सुन्दरी
Pa in SanskritHard Drink in SanskritUnlike in SanskritIntoxicated in SanskritSetaceous in SanskritColonized in SanskritCalumniation in SanskritApt in SanskritHuman Action in SanskritLimning in SanskritCatch in SanskritAngry in SanskritOldster in SanskritGratification in SanskritNeem Tree in SanskritOculus in SanskritGoat in SanskritQuickly in SanskritPosture in SanskritPast in Sanskrit