Epitome Sanskrit Meaning
उदाहरणम्
Definition
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
जलदर्पणादिषु दृश्यमाना कस्यापि वस्तुनः छाया।
रूपदर्शनाधारः।
ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
यस्य सदृशम् अन्यवस्तुनः निर्माणं भवति।
कस्यापि वस्तुकार्यादीनां निर्माणात् प्रा
Example
यदा देवर्षिः नारदः जले स्वस्य प्रतिबिम्बम् अपश्यत् तदा तेन मर्कटः दृष्टः।
बालिकायाः स्यूते दर्पणम् अस्ति।
प्रत्येकस्य आदर्शः भिन्नः।
प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
वैज्ञान
Sour in SanskritBring Out in SanskritSuit in SanskritHabitation in SanskritNarrative in SanskritView in SanskritRoll Up in SanskritArrogation in SanskritTime in SanskritConstitution in SanskritInfirmity in SanskritMusic in SanskritSunniness in SanskritHousefly in SanskritUnbecoming in SanskritDifference in SanskritBuilder in SanskritPloy in SanskritFirst Light in SanskritFall Out in Sanskrit