Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Equal Sanskrit Meaning

तुल्य, प्रतिषह्, प्रोथ्, सदृश, सम्प्रसह्, संसह्

Definition

सादृश्ययुक्तः।
यस्य चित्त स्थिरम् अस्ति।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
विरामेण विना।
समान इव दृश्यते असौ।
येषां गुणावगुणाः समानाः।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्षणे क्षणे।
नाभ्यां संस्थितः शरीरस्थेषु पञ्चसु वायुषु एकः।
समाने अन्तरे ।

प्रतियोगितायां समानायाः गुणसङ्ख्यायाः स्थितिः ।

Example

तुल्यैः जनैः सह संवादो भवति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
भवान् मम पितुः तुल्यः।
सः मम सदृशः एव अस्ति।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
अन्नपाचनम्, जठराग्नये बलप्रदानं, रसमूत्रपुरीषाणां विभाजनं च समानस्य