Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Equator Sanskrit Meaning

निरक्षः, भूमध्यरेखा, भूवाराहवृत्तम्, विषुवद्वलयम्, विषुवद्वृत्तम्, विषुवन्मण्डलम्, विष्णुगोलः, व्यक्षः

Definition

पृथिव्याः मध्यभागं सूचयन्ती एका काल्पनिकी रेखा यस्याः द्वौ ध्रुवौ समाने अन्तरे स्तः।
भूमध्यरेखया निर्मितं वृत्तम्।

Example

भूमध्यरेखां परीतः अधिका उष्णता भवति।
विषुवद्वृत्तस्य व्यासार्धं ६,३७८:१३७ कि:मी इति अस्ति।