Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Equestrian Sanskrit Meaning

अश्ववहः, अश्ववारः, अश्ववाहः, अश्वसादः, अश्वारुढः, अश्वारोहः, अश्वारोही, तुरगारोहः, तुरगी, तुरङ्गी, तौरङ्गिकः

Definition

अश्वस्य पत्नी।
यः अश्वम् आरुढः अस्ति।
अश्वे आरुढः।
अश्वसेनायाः अधिकारी।
अश्वानां पतिः।
भरतस्य मातुलः।
कैकयदेशस्य राजपुत्राणाम् उपाधिः।
मद्रदेशस्य धर्मपरायणः राजा।

Example

वरः श्वेतवर्णीयां घोटिकायाम् आरूढः।
गणतन्त्रदिवसस्य यात्रायां पञ्चाशत् अश्ववाहाः आसन्।
अश्वारोही दलः मन्दं मन्दम् अग्रे गच्छति।
वलीशाहः अश्वपतिः आसीत्।
अश्वपतिः पञ्चाशत् अश्वानां स्