Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Equipment Sanskrit Meaning

उपकरणम्, उपस्करः, सम्भारः, साधनम्, सामग्री, सामग्र्यम्

Definition

यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कार्यारम्भात् प्राक् कृतं कर्म।
कार्यादिषु उपयुज्यमाना वस्तु।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
प्राप्तेः साधनम्।

Example

वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सीमायाः विवाहस्य सन्धानं क्रियते।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
कृषकः विविधान् उपकरणान् उपयुज्यते।
ऊर्जाप्राप्त्यर्थं वयं नैसर्गिक्यां साधनसम्पत्त