Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Equus Caballus Sanskrit Meaning

अर्वा, अश्वः, गन्धर्वः, घोटः, घोटकः, तुरगः, तुरङ्गः, तुरङ्गमः, पीतिः, पीती, वाजी, वाहः, वीतिः, सप्तिः, सैन्धवः, हयः, हरिः

Definition

वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते।
लोहसुष्यादिषु शस्त्रेषु वर्तमानः कोणः यं मीवित्वा आस्कूय वा

Example

महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्।
तेन लक्ष्यं दृष्ट्वा उच्छलकः मीवितः।
ह्यः एकस्मात् कृष्णात् षण्डात् भीतः मोहनः त्वरया अधावत्।
बाणस्य आघातेन खगः आहतः।
कामदेवेन शिवस