Era Sanskrit Meaning
कालः, युगः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् तत्र सत्ययुगस्य मानं १७२८००० वर्षाः, त्रेतायुगस्य १२९६००० वर्षाः, द्वापरयुगस्य ८६४००० वर्षाः, कलियुगस्य ४३२००
Example
परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः
Congruity in SanskritCredentials in SanskritChance in SanskritMischievous in SanskritDelightful in SanskritGrape in SanskritOld Woman in SanskritEquivocation in SanskritPakistani in SanskritSubsidy in SanskritIntensiveness in SanskritEarn in SanskritReplete in SanskritUnveiled in SanskritDesiccation in SanskritNow in SanskritBay in SanskritGood in SanskritGoat in SanskritStop in Sanskrit