Eroding Sanskrit Meaning
क्षरणम्, प्रक्षरणम्
Definition
उन्नतावस्थायाः अधोगमनम्।
स्त्रवणस्य क्रिया।
छेदनेन घर्षणेन वा वस्तुनः शनैः शनैः नाशनम्।
वर्षाजलेन भूमेः क्षरणम्
अपकर्षणस्य क्रिया।
अधः कर्षणस्य अधोपातनस्य वा क्रिया।
Example
दुर्गुणैः अधःपतनं भवति।
व्रणात् पूयस्य स्त्रावः भवति।
वृक्षाणाम् अभावात् भूमेः क्षरणं द्रुतं भवति।
वनवृक्षाः भूक्षरणं रोद्धुं समर्थाः अतः ते सर्वथा रक्षणीयाः
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
केचन जनाः अन्यानाम् अपकर्षणेन एव सुखम् अनुभवन्ति।
Tart in SanskritOrganism in SanskritViolent Storm in SanskritPrayer in SanskritUnworkable in SanskritAged in SanskritWounded in SanskritWell-grounded in SanskritMerge in SanskritHydrogen Atom in SanskritTouch in SanskritWet Nurse in SanskritBombilate in SanskritTern in SanskritAdult Female in SanskritMoslem in SanskritGanges in SanskritSheath in SanskritCheckup in SanskritInsight in Sanskrit