Eros Sanskrit Meaning
कामेच्छा
Definition
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्तुनः उपयोजनक्रिया।
पर्याप्तस्य अवस्था भावो वा।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
सुवर्णरुप्यकादयः।
इन्द्रियग्राह्यः।
इन्द्रियाणां स्वस्वविषयान् प्रति प्रवृत्तिः।
मैथुनस्य इच्छा।
कस्यापि वस्तुनः मनुष्यस्य वा प
Example
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
नेत्रस्य विषयः रुपम् कर्णस्य
Cheerfulness in SanskritDuet in SanskritGuaranteed in SanskritPerfume in SanskritEarn in SanskritPull Round in SanskritInvariable in SanskritDesertion in SanskritBlind in SanskritPhysical Object in SanskritFighting in SanskritVirility in SanskritCheerfulness in SanskritEatable in SanskritTransparent in SanskritHandsome in SanskritIntoxicated in SanskritEvery Which Way in SanskritApt in SanskritDifficulty in Sanskrit