Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Erosion Sanskrit Meaning

क्षरणम्, प्रक्षरणम्, भूक्षरणम्, भूमिक्षरणम्, मृत्क्षरणम्

Definition

उन्नतावस्थायाः अधोगमनम्।
स्त्रवणस्य क्रिया।
छेदनेन घर्षणेन वा वस्तुनः शनैः शनैः नाशनम्।
वर्षाजलेन भूमेः क्षरणम्
अपकर्षणस्य क्रिया।
अधः कर्षणस्य अधोपातनस्य वा क्रिया।

कस्यापि वस्तुनः छेदस्य अनन्तरं वर्तमानं रूपम् ।
पद्यरचनायाः एकः प्रकारः ।

Example

दुर्गुणैः अधःपतनं भवति।
व्रणात् पूयस्य स्त्रावः भवति।
वृक्षाणाम् अभावात् भूमेः क्षरणं द्रुतं भवति।
वनवृक्षाः भूक्षरणं रोद्धुं समर्थाः अतः ते सर्वथा रक्षणीयाः
भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।
केचन जनाः अन्यानाम् अपकर्षणेन एव सुखम् अनुभवन्ति।

वर्षया गिरिषु निर्मिताः प्रच्छेदाः