Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Erotic Love Sanskrit Meaning

अनङ्गरागः, अनुरागः; प्रणयः, अभिलाषः, कामः, प्रीतिः, प्रेम, प्रेमबन्धः, भावः, रति, रागः, शृंगारभावः, शृङ्गारः, स्नेहः

Definition

कनीयसि ममता।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
मनोरञ्जकं कार्यं वार्ता वा।
कामदेवस्य द्वितीया पत्नी।
ईश्वरस्य ध्यानं त्यक्त्वा देहादिषु सांसारिकपदार्थेषु वा ममत्वबुद्धिः
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
केनापि सह परिचितता।
स्त्रियाः पुरुषस्य च प्राणिनां मध

Example

नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / न पुत्र(स्य) वात्सल्यमपाकरिष्यति।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
रतेः प्रियतमः आसीत् कामदेवः प्रीतेः अपेक्षया।
साधुपुरुषाः मोहेन आसक्ताः न भवन्ति।/ मम माता मम पिता ममेयं गृहिणीगृहम्।एतदन्यं ममत्वं