Error Sanskrit Meaning
अपराधः, पातः, प्रमादः, भृमः, भ्रमिः, भ्रान्तः, स्खलनम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
अल्पस्य अवस्था भावो वा।
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
दुर्गुणः सदा परिहर्तव्यः।
कबीरस्य मते असत्यवदनं पापम् अस्
Beyond in SanskritNear in SanskritBlackguard in SanskritFry in SanskritTagore in SanskritUnhoped-for in SanskritHydrargyrum in SanskritOperation in SanskritTurn To in SanskritPuniness in SanskritListening in SanskritCocoanut in SanskritSenior Citizen in SanskritSuffer in SanskritSmallpox in SanskritHazardous in SanskritKinship Group in SanskritViolation in SanskritInane in SanskritTraveller in Sanskrit