Erstwhile Sanskrit Meaning
पूर्वकालिकः, पूर्वकालीनः, प्राचीनः
Definition
कश्चित् भिन्नः।
कृतापकारः।
यः पृष्ठभागे वर्तते।
यः गते काले पदम् अधिकृतवान्।
यस्य निर्माणात् महान् कालः अतीतः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
अतीतकालेषु सम्बन्धितः।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।
यत् गुण्यते।
Example
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः
Initially in SanskritYarn in SanskritAtomic Number 16 in SanskritImproper in SanskritFreshness in SanskritDiminution in SanskritDiscombobulate in SanskritConsummate in SanskritSystema Nervosum in SanskritPage in SanskritCome Along in SanskritAir in SanskritSubjugate in SanskritTheater in SanskritStrangeness in SanskritJohn Barleycorn in SanskritSoutheast in SanskritRaise in SanskritAnger in SanskritRama in Sanskrit