Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Erupt Sanskrit Meaning

उत्क्षिप्, उद्गॄ, प्रज्वल्, प्रतप्, प्रदह्, प्रदीप्, संधुक्ष्, सन्धुक्ष्, समिन्ध्, स्फुट्

Definition

पुष्परुपेण विकसनानुकूलव्यापारः।
कस्यापि वस्तुनः खण्डनानुकूलः व्यापारः।
प्रस्फोटरूपेण शरीरे उत्पन्नानुकूलः व्यापारः।

कठिनस्य वस्तुनः आघातेन सङ्घातस्य शकलीभवनानुकूलः व्यापारः।
अन्तर्भागे मृदूनि वस्तुनि सन्ति तादृशस्य वस्तुनः विदीर्णानुकूलः व्यापारः।
ज्वालामुख्याः भूमिम् उद्भिद्य विनिष्क्रमणानुकूलः व्यापारः।
आपूरणेन आवरणं भित्त्वा बहिः

Example

सूर्यस्य किरणैः नैकानि पुष्पाणि विकसन्ति स्म।
काचपात्रं हस्तात् च्युते एव अभञ्जत्।
ग्रीष्मे शुभस्य शरीरे स्फोटाः स्फुटन्ति।

घटः भज्यते।
अत्र प्रायः ज्वालामुखी उत्क्षिपति।
स्फोटः अस्फोटीत् अयं शीघ्रं प्रकृतिस्थः भविष्यति।
स्नुषायाम् आगतायां च गृहं व्यभनक्।
आचार्यः शिरसि