Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eruption Sanskrit Meaning

अग्निपर्वतस्फोटः, आस्फोटः, उद्भेदः, ज्वालामुखीस्फोटः, प्रादुर्भावः, वेगः

Definition

अन्तःस्थितायाः उष्णतायाः वेगेन बहिः उत्सर्जनम्।
ज्वालामुख्यां स्थितस्य लावारसस्य उद्गमनम्।
विषयुक्तः अथवा अपरूपः गण्डः।
अग्निचूर्णादीनां स्फोटेन उत्पन्नः शब्दः।
अत्यधिकः कोपः।

वातपित्तकफस्य वर्धनं अथवा तेषु कमपि विकारः येन रोगः अस्वास्थ्यं भवेत् ।

Example

स्फोटे विंशति जनाः मृताः।
ज्वालामुखीस्फोटेन ग्रामाः ध्वस्ताः जाताः।
विस्फोटकः भज्यते चेत् रोगः प्रसरति।
मान्त्रिकेण कथितम् यद् देव्याः प्रकोपात् त्रातुं पूजा आवश्यकी।
ग्रामेषु विसूचिकायाः प्रादुर्भावः वर्तते।

वातस्य प्रकोपेण पीडितः