Escape Sanskrit Meaning
अपगमनम्, अपया, द्रु, पलायनम्, पलाय्, प्रद्रु
Definition
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कष्टात् विपत्त्यादिभ्यः उद्धरणस्य क्रिया।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
भीत्या सुरक्षायै अन्येन कारणेन वा सवेगम् एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलः व्यापारः।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
धावनस्य क्रिया।
वेगेन गमनानुकूलः व्यापारः।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
व
Example
विनाशे काले बुद्धिः विपरीता भवति।
ईश्वरः एव अस्माकम् उद्धारं कर्तुं शक्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
ग्रामीणाः जीविकोपार्जनाय नगरं प्रधावन्ति।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
आरक्षिकाणां आगमनाद् प्राग् एव
Suspicious in SanskritOmnibus in SanskritCuckoo in SanskritMake Fun in SanskritHalt in SanskritSinning in SanskritNest in SanskritLeanness in SanskritLeap in SanskritCroup in SanskritFourth Part in SanskritConsent in SanskritGodmother in SanskritFirst Light in SanskritFront Room in SanskritNorth Star in SanskritAbuse in SanskritPester in SanskritHearsay in SanskritBeauty in Sanskrit