Eschew Sanskrit Meaning
परिवर्जय, परिहृ, विवर्जय
Definition
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन पश्चात् गमनप्रेरणानुकूलः व्यापारः।
त्यजनस्य भावः।
कस्यचन पुरुषस्य एकस्थानवियोगपूर्वकान्यस्थानसंयोगाय प्रेरणानुकूलः व्यापारः।
Example
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
आरक्षकाः चौरं ग्रहीतुं श्वानम् अनुसारयति।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
शाके लवणं योजयतु।
मार्गात् भ्रष्टं बालकं अ
Discorporate in SanskritChief Justice in SanskritGuide in SanskritLanguish in SanskritIndite in SanskritDelicious in SanskritHearing in SanskritInspiring in SanskritHuntsman in SanskritSuspicious in SanskritBloodied in SanskritIron in SanskritTact in SanskritVitriol in SanskritBack in SanskritApartment in SanskritContent in SanskritImmoral in SanskritSplendiferous in SanskritPredator in Sanskrit