Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Escort Sanskrit Meaning

अनुचरः, परिचरः, परिधिस्थः, परिवारः, परिवेषः

Definition

यः रक्षति।
कस्यापि शरीररक्षणार्थं नियुक्तः जनः।
यः संरक्षणं करोति।
कस्यापि वस्तुनः कार्यस्य वा निरीक्षणं कृत्वा तस्य सम्यक् रूपेण स्थापनम् अथवा पालनम्।
यः बालिकायाः स्त्रियः वा रक्षार्थं तया सह सार्वजनिकस्थानं गच्छति।
रक्षणात्मकः व्यापारः।
अङ्गानां शरीरस्य वा यत् सुरक्षां करोति तत् ।

Example

मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
परिचरेण हता इन्दिरा गान्धी महोदया।
रक्षकः सावधानतया रक्षणं करोतु।
सुरक्षां कर्तुं सीम्नि सैनिकाः सन्ति।
सम्यक्तया सं