Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Especial Sanskrit Meaning

विशेष

Definition

निर्गतः आमयो यस्मात्।
येन प्रतिष्ठा लब्धा।
यः कयापि विशेषतया युक्तः अस्ति।
यः सामान्यः नास्ति।
साधारणेभ्यः कार्येभ्यः भिन्नम् तस्मात् किञ्चित् अधिकम्।
कस्यापि विषयस्य सम्बन्धे स्पष्टीकरणाय स्वस्य सम्मतेः दर्शनाय वा उक्तं वचनम्।
वस्त्रप्रकारः।

कस्मिंचित् विशेषे अवसरे विशेषव्यक्तेः कृते वा चालयमानं रेलयानम्

Example

पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
सः विशिष्ट कर्म एव करोति।
विशेषोक्तौ कस्यापि आश्चर्यस्य विषयस्य वर्णनं भवति।
लेख्यपत्राणां नीचैः विशेषः इत्यस्मिन् यत् लिखितं तत् सावधानं पठ्यताम्।

दुर्गापूजायाः अवसरे मुम्बैयीतः कोलकातानगरपर्यन्तं हावडानामकं किञ्चन व