Espouse Sanskrit Meaning
उपयम्, निविश्, नी, परिग्रह्, परिणी, विवह्, समुदावह्, समुद्वह्, स्वीकृ
Definition
कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
स्त्रीपुरुषाणां परिणयनानुकूलव्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
ग्रहणस्य धारणस्य वा क्रिया।
Example
सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
श्रीकृष्णः रुक्मिणीं व्यवहत्।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
उत्तमस्य आचारस्य अवलम्बनेन जीवनं सफलं भवति।
Hold Back in SanskritBody in SanskritBoundary in SanskritMeteor Shower in SanskritDemolition in SanskritCrazy in SanskritThick in SanskritHunter in SanskritGrumble in SanskritWrap in SanskritPenis in SanskritOvertake in SanskritAmeliorate in SanskritTake Back in SanskritSplendiferous in SanskritHeartsease in SanskritVisible Horizon in SanskritAcquit in SanskritShape in SanskritSteadfast in Sanskrit