Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Essay Sanskrit Meaning

निबन्धः, निरीक्ष्, परीक्ष्, लेखः, विविच्, संलक्ष्

Definition

साहित्येन सम्बन्धिता कृतिः।
उत्पादनस्य क्रिया।
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
तत्पत्रं येन कापि आज्ञा आदेशो वा दीयते।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे

Example

तुलसीदासस्य रामचरितमानस इति विश्वविख्याता साहित्यकृतिः।
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
गृहं त्यागार्थं मया न्यायालयात् आज्ञापत्रं प्राप्तम्।
वि