Essence Sanskrit Meaning
कषायः, निर्गलितार्थः, निर्यासः, निष्कर्षः, मण्डः, रसः, सारः, स्थलकमलसौरभम्
Definition
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
प्रकृष्टः धर्मः।
जगतः मूलकारणम्।
सः पिण्डः यस्य अन्तः संरचना वर्तते यः अक्तपरिमाणः यस्य च विघटनम् असम्भवी।
चान्द्रमासस्य कस्यापि पक्षस्य सप्ततमा तिथिः।
यां दृष्ट्वा तत्सदृशा क्रियमाणा क्रिया।
सुजनस्य भावः।
स्थलकमलस्य सौरभम्।
विचारे स्थिरांशः।
तेजःपदार्थविशेषः।
पृथिव्याः नि
Example
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
सद्गुणः नराणाम् आभूषणम्।
साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
प्रत्येकस्मिन् रासायनिकतत्त्वे न्युट्रानादिकं भवति।
राकेशस्य जन्म कृष्
Suggestion in SanskritGetable in SanskritDie Out in SanskritSapphire in SanskritDebility in SanskritTight in SanskritTattler in SanskritIdea in SanskritForgo in SanskritOftentimes in SanskritIndolent in SanskritUnfaltering in SanskritSeigneur in SanskritRealistic in SanskritWords in SanskritAppear in SanskritKindness in SanskritCrocus Sativus in SanskritRoute in SanskritImpermanent in Sanskrit