Establishment Sanskrit Meaning
घटनम्, घटना, निर्माणम्, प्रतिष्ठापनम्, रचना, विधानम्, संस्थापनम्, सिद्धिः, स्थापना, स्थिरीकरणम्
Definition
उत्पादनस्य क्रिया।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
कलासाहित्यविज्ञानादीनां उन्नत्यार्थे स्थापितं समाजम्।
राजनैतिक-सामाजिक-जीवनसम्बन्धी कः अपि नियमः विधानम् वा।
गृहादिनिर्माण
Example
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
भारतीय प्रौद्योगिकी संस्थानम् शिक्षार्थे विश्वविख्यातः अस्ति।
हिन्दूसंस्कृतौ विवाहः इति एका धार्मिका संस्था।
दृढे आधारे एव दृढा
Ficus Sycomorus in SanskritMake in SanskritForce Out in SanskritSimulation in SanskritOn The Spot in SanskritBosom in SanskritFire in SanskritDegenerate in SanskritHumblebee in SanskritSoaked in SanskritAgreement in SanskritSeminal Fluid in SanskritGeometry in SanskritRunaway in SanskritSaffron in SanskritSort in SanskritWatcher in SanskritToadyish in SanskritProgress in SanskritRansom in Sanskrit