Estate Sanskrit Meaning
भूखण्डः, भूसम्पत्तिः, भूसम्पद्
Definition
यः क्षुधया आतुरः।
पृथिव्याः कोऽपि बृहत् भागः।
तत् स्थानं यस्मिन् वस्तूनाम् उत्पादनं क्रियते।
सा सम्पद् या कृष्यादिरूपेण वर्तते।
अस्थायि वसतिस्थानम्।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्तुं शक्यते।
योग्यताकर्तव्यादीनाम् आधारेण
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
भारत इति नाम्नि भूभागे नैकाः भाषाः वदन्ति जनाः।
अस्यां कार्यशालायां श्रमिकाः कर्मन्यासम् आचरन्ति।
तेन स्वस्य भूसम्पदः अर्धम् अनाथालयाय दत्तम्।
परिवासे सर्पः आगतः।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
परमजीतः मित्रेभ्यः टप्पां श्रावयति।
Rigid in SanskritLarn in SanskritConcentration in SanskritHug in SanskritDoubtfulness in SanskritThirsty in SanskritEncouragement in SanskritEdda in SanskritMix in SanskritIntumescent in SanskritChew in SanskritBound in SanskritRestlessness in SanskritPansa in SanskritPlay in SanskritPotassium Nitrate in SanskritPencil in SanskritNumerator in SanskritPushover in Sanskrit49th in Sanskrit