Esteem Sanskrit Meaning
अभिपूजय, अभ्यर्चनम्, अभ्यर्चा, अर्चनम्, अर्चा, अर्हणम्, अर्हा, आदरः, आदृ, आराधनम्, नमस्कारः, पुरस्कारः, पूजय, पूजा, मानः, मानय, श्लाघा, सत्कारः, सम्पूजय, सम्भावना, सम्मानः, सम्मानय, सेवा
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
गुणगौरवार्थं सम्माननम्।
मनोधर्मविशेषः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
दे
Example
मातुः पितुः च आदरः करणीयः।
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
सः ईश्वरस्य पूजां करोति।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/