Esthesis Sanskrit Meaning
अनुभूतिः, संवेदना
Definition
तद् ज्ञानम् यद् निरीक्षणेन प्रयोगेन वा लभ्यते।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
वस्तूनाम् अन्तःकरणे भासः।
सा शक्तिः या बोधयति।
निश्चयात्मिकान्तःकरण
Example
अस्य कार्यस्य अनुभवः अस्ति। / अनुभवं वचसा सखि लुम्पसि।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
सः संज्ञायाः विषये अध्ययनं करोति।
सन्तः अन्यान् प्रति करुणया
Brute in SanskritName in SanskritNourishment in SanskritCourageousness in SanskritOculus in SanskritJocularity in SanskritCrystal in SanskritImpeccant in SanskritOft in SanskritFlower Petal in SanskritSuicide in SanskritReceived in SanskritCautious in SanskritObstructive in SanskritDestruction in SanskritSpider in SanskritErosion in SanskritEggplant Bush in SanskritProsperity in SanskritPoison Oak in Sanskrit