Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Estimable Sanskrit Meaning

अभिवन्दनीय, अभिवन्द्य, नमनीय, नम्य, प्रणम्य, वन्दनीय, वन्द्य

Definition

पूजार्थे योग्यः।
यः नमनशीलः।
यः प्रशंसितुं योग्यः।
नमने अर्हः।
यस्य मूल्यम् अधिकम् अस्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
नन्तुम् अर्हः।
श्रद्धार्थे योग्यः।

Example

गौतमः बुद्धः पूजनीयः अस्ति।
एषः दण्डः नम्रः।
ये अन्यान् कृते जीवन्ति ते प्रशंसनीयाः सन्ति।
धन्या भारतीया संस्कृतिः यत्र मन्दिरे प्रतिष्ठापितः पाषाणोऽपि प्रणम्यो भवति।
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
माता पिता तथा