Estimate Sanskrit Meaning
अनुमा, आगणनम्, आशङ्क्, ऊह्, तर्कय, परिख्यानम्, वितर्कय
Definition
कलनस्य कार्यम्।
साधारम् कृतम् अनुमानम्।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
एषाम् अङ्कानाम् आगणनम् आवश्यकम्।
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
Monk in SanskritClear in SanskritNanny in SanskritOfttimes in SanskritExpiration in SanskritInstalment in SanskritCombined in SanskritInk Bottle in SanskritUnfeasible in SanskritProvision in SanskritCatastrophe in SanskritRegulated in SanskritRare in SanskritClothing in SanskritLeft in SanskritRatter in SanskritRumor in SanskritUndoable in SanskritSatisfaction in SanskritPicture Gallery in Sanskrit