Estimation Sanskrit Meaning
आगणनम्, परिख्यानम्
Definition
कलनस्य कार्यम्।
साधारम् कृतम् अनुमानम्।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
एषाम् अङ्कानाम् आगणनम् आवश्यकम्।
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
Delivery in SanskritPronunciamento in SanskritSunshine in SanskritStep in SanskritDesigner in SanskritTie in SanskritPentad in SanskritServant in SanskritDevoid in SanskritDwelling House in SanskritOwnership in SanskritHall Porter in SanskritHarvest in SanskritSoutheastern in SanskritImportunately in SanskritToxicodendron Radicans in SanskritTegument in SanskritDoll in SanskritAmple in SanskritBark in Sanskrit