Esurient Sanskrit Meaning
अतिभोजिन्, अतिलोभिन्, अत्याहारिन्, उदर-परायण, गृध्नु, लुब्ध, लुष्ध, लोभाविष्ट, लोलुप, लोलुभ
Definition
यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
तेजःपदार्थविशेषः।
यः अत्यधिकं काङ्क्षते।
यः क्षुधया पीडितः अस्ति।
नगरसम्बन्धी।
यः नित्यं क्षुधावान् अस्ति।
येन किमपि न खादितं पीतं वा।
यः प्रमाणात् अधिकं खादति।
गन्धद्रव्यविशेषः यः जलशुक्तेः अथवा महाशङ्खस्य जातेः जन्तोः मुखावरणस्य पिधानं भवति।
पर्वतविशेषः।
यः सर्वम् अत्ति।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सः गुरुसेवार्थे लोलुपः अस्ति।
अधुना नैके बुभूक्षिताः जनाः मार्गेषु भिक्षार्थम् अटन्ति।
मह्यं पौरं जीवनं न रोचते।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
सः निराहारेभ्यः पुरुषेभ्यः भोजनं यच्छति।
रामानन्दः
Made in SanskritSimplicity in SanskritMightiness in SanskritConsciousness in SanskritOpen Up in SanskritHabitation in SanskritQuiver in SanskritIll-treatment in SanskritSurplus in SanskritBig in SanskritPrecis in SanskritPart in SanskritOversight in SanskritInjustice in SanskritAffront in SanskritBrazier in SanskritPass in SanskritHeyday in SanskritProvision in SanskritLower Rank in Sanskrit