Eternal Sanskrit Meaning
अनादि
Definition
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
न गण्यम्।
ब्रह्मणः मानसपुत्रः।
यः प्राचीनकालात् आरभ्य प्रवर्तते।
यस्य आदिः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अनंत-चतुर्दश्यां बध्यते।
रामानुजाचार्यस्य शिष्यः।
Example
ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
सनकः सनन्दनः सनत्कुमारः तथा च सनातनः एते चत्वारः ब्रह्मणः मानसपुत्राः सन्ति।
सनातने धर्मे पुराणतन्त्रमूर्तिपूजादयः विहिताः मान्याः च सन्ति।
शास्त्रानुसारेण ईश्वरः अनादिः अस्ति।
पितामही प्रत
Cinnamon Bark in SanskritDivisible in SanskritNotwithstanding in SanskritGentleman in SanskritBalarama in SanskritNews in SanskritVisual Disorder in SanskritWary in SanskritCalumniation in SanskritAlum in SanskritKick Upstairs in SanskritJudgement in SanskritYoung Man in SanskritVermiculate in SanskritVagina in SanskritButea Frondosa in SanskritSum Of Money in SanskritVitriol in SanskritTowering in SanskritPreface in Sanskrit