Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Eternal Sanskrit Meaning

अनादि

Definition

यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
न गण्यम्।
ब्रह्मणः मानसपुत्रः।
यः प्राचीनकालात् आरभ्य प्रवर्तते।
यस्य आदिः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अनंत-चतुर्दश्यां बध्यते।
रामानुजाचार्यस्य शिष्यः।

Example

ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
सनकः सनन्दनः सनत्कुमारः तथा च सनातनः एते चत्वारः ब्रह्मणः मानसपुत्राः सन्ति।
सनातने धर्मे पुराणतन्त्रमूर्तिपूजादयः विहिताः मान्याः च सन्ति।
शास्त्रानुसारेण ईश्वरः अनादिः अस्ति।
पितामही प्रत