Eternity Sanskrit Meaning
अक्षयता, अक्षयत्वम्, अनश्वरता, अनश्वरत्वम्, अमरता, अमरत्वम्, अमर्त्यता, अमर्त्यत्वम्, अमर्त्यभावः, अविनाशिनता, अविनाशिनत्वम्, आनंत्यता, आनंत्यम्, नित्यता, नित्यत्वम्
Definition
मृत्युरहिताः।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
देवस्य भावः।
अक्षयस्य अवस्था।
नित्यस्य अवस्था भावो वा।
अमरत्वस्य अवस्था अथवा भावः।
Example
पुराणं कथयति अमृतपानेन जीवः अमरः भवति।
सन्तः मोक्षं प्राप्नुवन्ति।
देवतायाः देवत्वं तस्याः सत्कर्मणां कारणात् एव अस्ति।
आत्मनः अक्षयता ख्याता अस्ति।
ईश्वरस्य तथा च प्रकृतेः स्थितिः ख्यातः एव।
अमरतायाः हेतुना असुराः अपि अमृतं पातुं इच्छ
Workman in SanskritPoison Mercury in SanskritAccepted in SanskritBody Process in SanskritSmall in SanskritGreen in SanskritGuck in SanskritHonolulu in SanskritAwful in SanskritSmiling in SanskritJack in SanskritSeminal Fluid in SanskritKolami in SanskritHelmsman in SanskritClose in SanskritBeyond Question in SanskritAlcoholic in SanskritUnsatiated in SanskritLucidness in SanskritSalientian in Sanskrit