Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ethic Sanskrit Meaning

नीतिः

Definition

यद् नीतिसङ्गतम् अस्ति।
उत्तमः व्यवहारः।
सभ्यम् आचरणम्।
आचारविचारयोः निर्देशनम्
किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।
केनचित् मनुष्येण कयाचित् संस्थया वा कस्यापि हिताय निर्मिता विशिष्टा योजना।

Example

अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
शिष्टाचारेण मनुष्यः समाजे सन्मानं सम्पादयति।
आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]
शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।
अस्माकम् उद्योगसंस्था नूतनाः नीतीः आरप्स्यते।