Ethical Sanskrit Meaning
नीतिपूर्ण, नैतिक, नैतिकतापूर्ण
Definition
यद् नीतिसङ्गतम् अस्ति।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां स्वीकर्तुं स्वहस्तेन लिखितं स्वस्य नाम।
यथा अस्ति तथा। विना कपटं वा।
यः अयथार्थः नास्ति।
श्रेष्ठिनः उद्धाररूपेण क्रीतं वस्तु ।
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
चरित्र-प्रमाणपत्रे प्रधानाचार्यमहोदयस्य हस्ताक्षरम् आवश्यकम् अस्ति।
अध्यक्षेण निर्भयो भूत्वा सत्यं कथनीयम्।
सः श्रेष्ठिनम् उद्धा
Speak in SanskritSpeechifier in Sanskrit4 in SanskritDeceiver in SanskritReading in SanskritBourgeon in SanskritBegging in SanskritTipsiness in SanskritMentation in SanskritGall in SanskritRestrain in SanskritBattle in SanskritIncompleteness in SanskritQuartern in SanskritLeather in SanskritTable in SanskritFaineant in SanskritPermeative in SanskritConcentration in SanskritRubbing in Sanskrit