Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ethics Sanskrit Meaning

नीतिशास्त्रम्

Definition

नीतिमत्तायाः अनवस्था भावो वा।
तत् शास्त्रं यस्मिन् मानवसमाजस्य हिताय देशकालानुसारेण आचारस्य व्यवहारस्य प्रबन्धस्य तथा च शासनस्य विधानं क्रियते।
आचारविचारयोः निर्देशनम्
किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।
केनचित् मनुष्येण कयाचित् संस्थया वा कस्यापि हिताय निर्मिता विशिष्टा योजना।

Example

स्वयं अनीतिमता नैतिकतायाः पाठः न पाठनीयः।
चन्द्रगुप्तस्य शासनकाले चाणक्यः नीतिशास्त्रं लिलेख।
आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]
शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।
अस्माकम् उद्योगसंस्था नूतनाः नीतीः आरप्स्यते।