Ethics Sanskrit Meaning
नीतिशास्त्रम्
Definition
नीतिमत्तायाः अनवस्था भावो वा।
तत् शास्त्रं यस्मिन् मानवसमाजस्य हिताय देशकालानुसारेण आचारस्य व्यवहारस्य प्रबन्धस्य तथा च शासनस्य विधानं क्रियते।
आचारविचारयोः निर्देशनम्
किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।
केनचित् मनुष्येण कयाचित् संस्थया वा कस्यापि हिताय निर्मिता विशिष्टा योजना।
Example
स्वयं अनीतिमता नैतिकतायाः पाठः न पाठनीयः।
चन्द्रगुप्तस्य शासनकाले चाणक्यः नीतिशास्त्रं लिलेख।
आर्जवम् हि कुटिलेषु न नीतिः [नै 5.103]
शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।
अस्माकम् उद्योगसंस्था नूतनाः नीतीः आरप्स्यते।
Tender in SanskritScreening in SanskritMalign in SanskritCloudy in SanskritShine in SanskritWakefulness in SanskritSpecially in SanskritCouple in SanskritHave in SanskritPay in SanskritStage in SanskritApt in SanskritIvory in SanskritUpstart in SanskritAir in SanskritHirudinean in SanskritRecipient in SanskritPeach in SanskritCharge in SanskritAccepted in Sanskrit