Ethos Sanskrit Meaning
लोकव्यवहारः, लोकाचारः
Definition
जनेषु प्रचलितः व्यवहारः।
सा मूला शक्तिः यस्याः इदं जगत् उत्पद्यते।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
बहिर्लोकः यस्मिन् वृक्षक्षुपाः पशुपक्षिणः तथा च पर्वतादयः इत्यादयः निसर्गोद्भवाः भावाः समाख्यायन्ते।
Example
शिक्षायाः अभावात् नैके विलक्षणाः लोकाचाराः प्रचलिताः आसन्।
वृक्षविनाशात् प्रकृतिः असंतुलिता भवति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
प्रकृतेः रक्षणार्थे सर्वैः प्रयतितव्यम्।
Road in SanskritLink in SanskritGifted in SanskritGive Up in SanskritWayward in SanskritDahl in SanskritAdvantageous in SanskritObstruction in SanskritScene in SanskritCruelty in SanskritGreatness in SanskritProsperity in SanskritKnavery in SanskritKing in SanskritDoorman in SanskritKing in SanskritRise in SanskritMargosa in SanskritPast in SanskritBiopsy in Sanskrit