Eudaimonia Sanskrit Meaning
कल्याणम्, मङ्गलम्, शुभम्
Definition
यः साधुव्यवहारं करोति।
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
सुखादिभिः परिपूर्णः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
अन्येषां हितकारकं कर्म।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
वृक्षविशेषः। यस्य रक्तवर्
Example
रामः शिष्टः पुरुषः अस्ति।
जगति बहवः साधवः जनाः सन्ति।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
तृष्णायाः त्यागात् सुखं प्राप्यते।
कतिपयकुसुमोद्गमः कद्मबः।
नागस्य फणे स्थितस्य खञ्जनस्य दर
Lament in SanskritFree-for-all in SanskritPervasive in SanskritCowpie in SanskritPomelo Tree in SanskritPartridge in SanskritMightiness in SanskritDrink in SanskritCondition in SanskritCelerity in SanskritTraveller in SanskritPatient in SanskritIllustriousness in SanskritSteady in SanskritWolfish in SanskritGraze in SanskritPurple in Sanskrit20 in SanskritSure in SanskritLeisure in Sanskrit