Europe Sanskrit Meaning
युरोपखण्डः, यूरोपीयसङ्घः
Definition
पृथिव्याः पूर्वदिशि वर्तमानेषु गोलार्धेषु लघु महाद्वीपम्।
युरोपमहाद्वीपान्तर्गतानां देशानां समूहः।
युरोपखण्डस्य सप्तविंशतेः राष्ट्राणाम् एकः राजनैतिकः आर्थिकः सङ्घः यस्मिन् परस्परेषु प्रशासकीया संविभागिता वर्तते या सर्वान् प्रति समाना भवति।
Example
ब्रिटन-जर्मनी-फ्रान्स-इटली इत्यादीनां देशानाम् अन्तर्भावः यूरोपखण्डे भवति।
अद्य युरोपखण्डः एशियाखण्डादयश्च विकासे अग्रेसराः सन्ति।
यूरोपीयसङ्घस्य आरम्भः 1957 तमे वर्षे जातः।
Korean Peninsula in SanskritWorld War in SanskritIvory in SanskritBanana Tree in SanskritIndolent in SanskritContinuant in SanskritPutrescence in SanskritRedundant in SanskritPlain in SanskritDestroyed in SanskritDyad in SanskritBear in SanskritComplaintive in SanskritDenial in SanskritLater in SanskritExpiry in SanskritCollide With in SanskritWillpower in SanskritPecker in SanskritGeologist in Sanskrit